51 (1), Bhagavad Gita: Chapter 11, Verse 51
51 (1), Bhagavad Gita: Chapter 11, Verse 51

अर्जुन उवाच |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत: || 51||

arjuna uvācha
dṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdana
idānīm asmi saṁvṛittaḥ sa-chetāḥ prakṛitiṁ gataḥ

Audio

भावार्थ:

अर्जुन बोले- हे जनार्दन! आपके इस अतिशांत मनुष्य रूप को देखकर अब मैं स्थिरचित्त हो गया हूँ और अपनी स्वाभाविक स्थिति को प्राप्त हो गया हूँ॥51॥

Translation

Arjun said: O Shree Krishna, seeing your gentle human form (two-armed), I have regained my composure and my mind is restored to normal.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India