संजय उवाच: एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इतिगोविन्दमुक्त्वा तूष्णीं बभूव ह ॥
संजय उवाच: एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इतिगोविन्दमुक्त्वा तूष्णीं बभूव ह ॥

सञ्जय उवाच |

एवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप |

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || 9||

sañjaya uvācha
evam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapa
na yotsya iti govindam uktvā tūṣhṇīṁ babhūva ha

भावार्थ:

संजय बोले- हे राजन्‌! निद्रा को जीतने वाले अर्जुन अंतर्यामी श्रीकृष्ण महाराज के प्रति इस प्रकार कहकर फिर श्री गोविंद भगवान्‌ से ‘युद्ध नहीं करूँगा’ यह स्पष्ट कहकर चुप हो गए॥9॥

Translation

Sanjay said: Having thus spoken, Gudakesh, that chastiser of enemies, addressed Hrishikesh: “Govind, I shall not fight,” and became silent.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

2.9 एवम् thus? उक्त्वा having spoken? हृषीकेशम् to Hrishikesha? गुडाकेशः Arjuna (the coneror of sleep)? परन्तप destroyer of foes? न योत्स्ये I will not fight? इति thus? गोविन्दम् to Govinda? उक्त्वा having said? तूष्णीम् silent? बभूव ह became.No commentary.

Browse Temples in India