न हि प्रपश्यामि ममापनुद्या-द्यच्छोकमुच्छोषणमिन्द्रियाणाम्‌ ।अवाप्य भूमावसपत्रमृद्धं-राज्यं सुराणामपि चाधिपत्यम्‌ ॥
न हि प्रपश्यामि ममापनुद्या-द्यच्छोकमुच्छोषणमिन्द्रियाणाम्‌ ।अवाप्य भूमावसपत्रमृद्धं-राज्यं सुराणामपि चाधिपत्यम्‌ ॥

न हि प्रपश्यामि ममापनुद्याद्

यच्छोकमुच्छोषणमिन्द्रियाणाम् |

अवाप्य भूमावसपत्नमृद्धं

राज्यं सुराणामपि चाधिपत्यम् || 8||

na hi prapaśhyāmi mamāpanudyād
yach-chhokam uchchhoṣhaṇam-indriyāṇām
avāpya bhūmāv-asapatnamṛiddhaṁ
rājyaṁ surāṇāmapi chādhipatyam

भावार्थ:

क्योंकि भूमि में निष्कण्टक, धन-धान्य सम्पन्न राज्य को और देवताओं के स्वामीपने को प्राप्त होकर भी मैं उस उपाय को नहीं देखता हूँ, जो मेरी इन्द्रियों के सुखाने वाले शोक को दूर कर सके॥8॥

Translation

I can find no means of driving away this anguish that is drying up my senses. Even if I win a prosperous and unrivalled kingdom on the earth, or gain sovereignty like the celestial gods, I will be unable to dispel this grief.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

2.8 न हि not? प्रपश्यामि I see? मम my? अपनुद्यात् would remove? यत् that? शोकम् grief? उच्छोषणम् drying up? इन्द्रियाणाम् of my senses? अवाप्य having obtained? भूमौ on the earth? असपत्नम् unrivalled? ऋद्धम् prosperous? राज्यम् dominion? सुराणाम् over the gods? अपि even? च and? आधिपत्यम् lordship.No commentary.

Browse Temples in India