यदि उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्‌ ।संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥
यदि उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्‌ ।संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् |
सङ्करस्य च कर्ता स्यामुपहन्यामिमा: प्रजा: || 24||

utsīdeyur ime lokā na kuryāṁ karma ched aham
sankarasya cha kartā syām upahanyām imāḥ prajāḥ

Audio

भावार्थ:

इसलिए यदि मैं कर्म न करूँ तो ये सब मनुष्य नष्ट-भ्रष्ट हो जाएँ और मैं संकरता का करने वाला होऊँ तथा इस समस्त प्रजा को नष्ट करने वाला बनूँ॥24॥

Translation

If I ceased to perform prescribed actions, all these worlds would perish. I would be responsible for the pandemonium that would prevail, and would thereby destroy the peace of the human race.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India