कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि ।योगिनः कर्म कुर्वन्ति संग त्यक्त्वात्मशुद्धये ॥
कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि ।योगिनः कर्म कुर्वन्ति संग त्यक्त्वात्मशुद्धये ॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |
योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 11||

kāyena manasā buddhyā kevalair indriyair api
yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śhuddhaye

Audio

भावार्थ:

कर्मयोगी ममत्वबुद्धिरहित केवल इन्द्रिय, मन, बुद्धि और शरीर द्वारा भी आसक्ति को त्याग कर अन्तःकरण की शुद्धि के लिए कर्म करते हैं॥11॥

Translation

The yogis, while giving up attachment, perform actions with their body, senses, mind, and intellect, only for the purpose of self-purification.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India