यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्‌ । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्‌ ॥
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्‌ । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्‌ ॥

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || 26||

yato yato niśhcharati manaśh chañchalam asthiram
tatas tato niyamyaitad ātmanyeva vaśhaṁ nayet

Audio

भावार्थ:

यह स्थिर न रहने वाला और चंचल मन जिस-जिस शब्दादि विषय के निमित्त से संसार में विचरता है, उस-उस विषय से रोककर यानी हटाकर इसे बार-बार परमात्मा में ही निरुद्ध करे॥26॥

Translation

Whenever and wherever the restless and unsteady mind wanders, one should bring it back and continually focus it on God.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India