( मन के निग्रह का विषय ) अर्जुन उवाच-योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्‌ ॥
( मन के निग्रह का विषय ) अर्जुन उवाच-योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्‌ ॥

अर्जुन उवाच |
योऽयं योगस्त्वया प्रोक्त: साम्येन मधुसूदन |
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् || 33||

arjuna uvācha
yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana
etasyāhaṁ na paśhyāmi chañchalatvāt sthitiṁ sthirām

Audio

भावार्थ:

अर्जुन बोले- हे मधुसूदन! जो यह योग आपने समभाव से कहा है, मन के चंचल होने से मैं इसकी नित्य स्थिति को नहीं देखता हूँ॥33॥

Translation

: Arjun said: The system of Yog that you have described, O Madhusudan, appears impractical and unattainable to me, due to the restless mind.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India