मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्‌ । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्‌ । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥

मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् |
नाप्नुवन्ति महात्मान: संसिद्धिं परमां गता: || 15||

mām upetya punar janma duḥkhālayam aśhāśhvatam
nāpnuvanti mahātmānaḥ sansiddhiṁ paramāṁ gatāḥ

Audio

भावार्थ:

परम सिद्धि को प्राप्त महात्माजन मुझको प्राप्त होकर दुःखों के घर एवं क्षणभंगुर पुनर्जन्म को नहीं प्राप्त होते॥15॥

Translation

Having attained Me, the great souls are no more subject to rebirth in this world, which is transient and full of misery, because they have attained the highest perfection.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India