राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्‌ ।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्‌ ॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्‌ ।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्‌ ॥

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् || 2||

rāja-vidyā rāja-guhyaṁ pavitram idam uttamam
pratyakṣhāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam

Audio

भावार्थ:

यह विज्ञान सहित ज्ञान सब विद्याओं का राजा, सब गोपनीयों का राजा, अति पवित्र, अति उत्तम, प्रत्यक्ष फलवाला, धर्मयुक्त, साधन करने में बड़ा सुगम और अविनाशी है॥2॥

Translation

This knowledge is the king of sciences and the most profound of all secrets. It purifies those who hear it. It is directly realizable, in accordance with dharma, easy to practice, and everlasting in effect.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India