नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय: मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय Lyrics

Lord Shiva Mantra in Hindi

नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय:मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय Lyrics in Hindi

नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय:॥ मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:॥शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय
श्री नीलकंठाय वृषभद्धजाय तस्मै शि काराय नम: शिवाय:॥ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्।
अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम्।।स्वास्थ्य प्राप्ति के लिए शिवजी के मंत्र (Shiv Mantra for Good Health)निरोग रहने और अच्छे स्वास्थ्य के लिए शिव जी के इस मंत्र का जाप करना चाहिए:सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम्।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।।
कावेरिकानर्मदयो: पवित्रे समागमे सज्जनतारणाय।
सदैव मान्धातृपुरे वसन्तमोंकारमीशं शिवमेकमीडे।।शिव जी की पूजा के दौरान इन मंत्रो का जाप करना चाहिए-शिव जी की पूजा के दौरान इस मंत्र के द्वारा उन्हें स्नान समर्पण करना चाहिए-
ॐ वरुणस्योत्तम्भनमसि वरुणस्य सकम्भ सर्ज्जनीस्थो |
वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद् ||भगवान शिव की पूजा करते समय इस मंत्र के द्वारा उन्हें यज्ञोपवीत समर्पण करना चाहिए-ॐ ब्रह्म ज्ज्ञानप्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः |
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ||शिवजी की पूजा में इस मंत्र के द्वारा भगवान भोलेनाथ को गंध समर्पण करना चाहिए-ॐ नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः |
शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ||शिव की पूजा में इस मंत्र के द्वारा अर्धनारीश्वर भगवान भोलेनाथ को धूप समर्पण करना चाहिए-ॐ नमः कपर्दिने च व्युप्त केशाय च नमः सहस्त्राक्षाय च शतधन्वने च |
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ||भगवान भोलेनाथ की पूजा के दौरान इस मंत्र के द्वारा त्रिलोचनाय भगवान शिव को पुष्प समर्पण करना चाहिए-ॐ नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च |
नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ||इस मंत्र के द्वारा चन्द्रशेखर भगवान भोलेनाथ को नैवेद्य अर्पण करना चाहिए-ॐ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च |
नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुधन्याय च ||शिव पूजा के दौरान इस मंत्र के द्वारा भगवान शिव को ताम्बूल पूगीफल समर्पण करना चाहिए-ॐ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः |
यशा शमशद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्तिमन्ननातुराम् ||भगवान शिव की पूजा करते समय इस मंत्र से भोलेनाथ को सुगन्धित तेल समर्पण करना चाहिए-ॐ नमः कपर्दिने च व्युप्त केशाय च नमः सहस्त्राक्षाय च शतधन्वने च |
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ||इस मंत्र के द्वारा भगवान भोलेनाथ को दीप दर्शन कराना चाहिए-ॐ नमः आराधे चात्रिराय च नमः शीघ्रयाय च शीभ्याय च |
नमः ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ||इस मंत्र से भगवान शिवजी को बिल्वपत्र समर्पण करना चाहिए-दर्शनं बिल्वपत्रस्य स्पर्शनं पापनाशनम् |
अघोरपापसंहारं बिल्वपत्रं शिवार्पणम् ||

See also  मालिक श्याम है मैं हूँ नौकर Lyrics | Bhajans | Bhakti Songs

Download PDF (नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय: मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय Bhajans Bhakti Songs)

नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय: मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय Bhajans Bhakti Songs

Download PDF: नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय: मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय Lyrics Bhajans Bhakti Songs

नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय: मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय Lyrics Transliteration (English)

Nityāya śud’dhāya digambarāya tasmē na kārāya nama: Śivāya:. Mandākinī salila candana carcitāya nandīśvara pramathanātha mahēśvarāya
mandārapuṣpa bahupuṣpa supūjitāya tasmē ma kārāya nama: Śivāya:.Śivāya gaurī vadanābjavr̥nda sūryāya dakṣādhvaranāśakāya
śrī nīlakaṇṭhāya vr̥ṣabhad’dhajāya tasmai śi kārāya nama: Śivāya:. Avantikāyāṁ vihitāvatāraṁ muktipradānāya ca sajjanānām.
Akālamr̥tyō: Parirakṣaṇārthaṁ vandē mahākālamahāsurēśam..Svāsthya prāpti kē li’ē śivajī kē mantra (Shiv Mantra for Good Health)nirōga rahanē aura acchē svāsthya kē li’ē śiva jī kē isa mantra kā jāpa karanā cāhi’ē:Saurāṣṭradēśē viśadē̕tiramyē jyōtirmayaṁ candrakalāvatansam.
Bhaktipradānāya kr̥pāvatīrṇaṁ taṁ sōmanāthaṁ śaraṇaṁ prapadyē..
Kāvērikānarmadayō: Pavitrē samāgamē sajjanatāraṇāya.
Sadaiva māndhātr̥purē vasantamōṅkāramīśaṁ śivamēkamīḍē..Śiva jī kī pūjā kē daurāna ina mantrō kā jāpa karanā cāhi’ē-śiva jī kī pūjā kē daurāna isa mantra kē dvārā unhēṁ snāna samarpaṇa karanā cāhi’ē-
‘om varuṇasyōttambhanamasi varuṇasya sakambha sarjjanīsthō |
varuṇasya r̥tasadan’yasi varuṇasya r̥tasadanamasi varuṇasya r̥tasadanamāsīd ||bhagavāna śiva kī pūjā karatē samaya isa mantra kē dvārā unhēṁ yajñōpavīta samarpaṇa karanā cāhi’ē-‘om brahma jjñānaprathamaṁ purastādvisīmataḥ surucō vēna āvaḥ |
sa budhn’yā upamā asya viṣṭhāḥ sataśca yōnimasataśca vivaḥ ||śivajī kī pūjā mēṁ isa mantra kē dvārā bhagavāna bhōlēnātha kō gandha samarpaṇa karanā cāhi’ē-‘om namaḥ śvabhyaḥ śvapatibhyaśca vō namō namō bhavāya ca rudrāya ca namaḥ |
śarvāya ca paśupatayē ca namō nīlagrīvāya ca śitikaṇṭhāya ca ||śiva kī pūjā mēṁ isa mantra kē dvārā ardhanārīśvara bhagavāna bhōlēnātha kō dhūpa samarpaṇa karanā cāhi’ē-‘om namaḥ kapardinē ca vyupta kēśāya ca namaḥ sahastrākṣāya ca śatadhanvanē ca |
namō giriśayāya ca śipiviṣṭāya ca namō mēḍhuṣṭamāya cēṣumatē ca ||bhagavāna bhōlēnātha kī pūjā kē daurāna isa mantra kē dvārā trilōcanāya bhagavāna śiva kō puṣpa samarpaṇa karanā cāhi’ē-‘om namaḥ pāryāya cāvāryāya ca namaḥ prataraṇāya cōttaraṇāya ca |
namastīrthyāya ca kūlyāya ca namaḥ śaṣpyāya ca phēn’yāya ca ||isa mantra kē dvārā candraśēkhara bhagavāna bhōlēnātha kō naivēdya arpaṇa karanā cāhi’ē-‘om namō jyēṣṭhāya ca kaniṣṭhāya ca namaḥ pūrvajāya cāparajāya ca |
namō madhyamāya cāpagalbhāya ca namō jaghan’yāya ca budhan’yāya ca ||śiva pūjā kē daurāna isa mantra kē dvārā bhagavāna śiva kō tāmbūla pūgīphala samarpaṇa karanā cāhi’ē-‘om imā rudrāya tavasē kapardinē kṣayadvīrāya prabharāmahē matīḥ |
yaśā śamaśad dvipadē catuṣpadē viśvaṁ puṣṭaṁ grāmē astimannanāturām ||bhagavāna śiva kī pūjā karatē samaya isa mantra sē bhōlēnātha kō sugandhita tēla samarpaṇa karanā cāhi’ē-‘om namaḥ kapardinē ca vyupta kēśāya ca namaḥ sahastrākṣāya ca śatadhanvanē ca |
namō giriśayāya ca śipiviṣṭāya ca namō mēḍhuṣṭamāya cēṣumatē ca ||isa mantra kē dvārā bhagavāna bhōlēnātha kō dīpa darśana karānā cāhi’ē-‘om namaḥ ārādhē cātrirāya ca namaḥ śīghrayāya ca śībhyāya ca |
namaḥ ūrmyāya cāvasvan’yāya ca namō nādēyāya ca dvīpyāya ca ||isa mantra sē bhagavāna śivajī kō bilvapatra samarpaṇa karanā cāhi’ē-darśanaṁ bilvapatrasya sparśanaṁ pāpanāśanam |
aghōrapāpasanhāraṁ bilvapatraṁ śivārpaṇam ||

See also  मिलता है सच्चा सुख केवल भगवान तुम्हारे चरणों मे यह विनती है पल पल छिन छिन, रहे ध्यान तुम्हारे चरण भजन लिरिक्स

नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय: मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय Video

नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय:॥ मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:॥शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय Video

Browse Temples in India