श्री गणपति अथर्वशीर्षम् | Lyrics, Video | Ganesh Bhajans
श्री गणपति अथर्वशीर्षम् | Lyrics, Video | Ganesh Bhajans

श्री गणपति अथर्वशीर्षम् लिरिक्स

shri ganpati arthvarshisham

श्री गणपति अथर्वशीर्षम् लिरिक्स (हिन्दी)

ॐ  गण गणपतेय नमः,
ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः ।
भद्रम् पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः
व्यशेम देवहितं यदायुः ।।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्ताक्ष्र्योऽअरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।

ॐ नमस्ते गणपतये ।
त्वमेव प्रत्यक्षन् तत्त्वमसि ।
त्वमेव केवलङ् कर्ताऽसि ।
त्वमेव केवलन् धर्ताऽसि ।
त्वमेव केवलम् हर्ताऽसि ।
त्वमेव सर्वङ् खल्विदम् ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ।।
ऋतं वच्मि । सत्यं वच्मि ।।

अव त्वम् माम् । अव वक्तारम् ।
अव श्रोतारम् । अव दातारम् ।
अव धातारम् । अवानूचानमव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् ।
अवोत्तरात्तात् । अव दक्षिणात्तात् ।
अव चोध्र्वात्तात् । अवाधरात्तात् ।
सर्वतो माम् पाहि पाहि समन्तात् ।।

त्वं वाङ्मयस्त्वञ् चिन्मयः ।
त्वम् आनन्दमयस्त्वम् ब्रह्ममयः ।
त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वम् प्रत्यक्षम् ब्रह्मासि ।
त्वम् ज्ञानमयो विज्ञानमयोऽसि ।।

सर्वञ् जगदिदन् त्वत्तो जायते ।
सर्वञ् जगदिदन् त्वत्तस्तिष्ठति ।
सर्वञ् जगदिदन् त्वयि लयमेष्यति ।
सर्वञ् जगदिदन् त्वयि प्रत्येति ।
त्वम् भूमिरापोऽनलोऽनिलो नभः ।
त्वञ् चत्वारि वाव्पदानि ||

त्वङ् गुणत्रयातीतः ।
(त्वम् अवस्थात्रयातीतः ।)
त्वन् देहत्रयातीतः । त्वङ् कालत्रयातीतः ।
त्वम् मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वम् ब्रह्मा त्वं विष्णुस्त्वम् रुद्रस्त्वम्
इन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वञ चन्द्रमास्त्वम्
ब्रह्मभूर्भुवः स्वरोम्

गणादिम् पूर्वमुच्चार्य
वर्णादिन् तदनन्तरम् ।
अनुस्वारः परतरः । अर्धेन्दुलसितम् ।
तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् । अकारो मध्यमरूपम् ।
अनुस्वारश्चान्त्यरूपम् ।
बिन्दुरुत्तररूपम् ।
नादः सन्धानम् । संहिता सन्धिः ।
सैषा गणेशविद्या । गणक ऋषिः ।
निचृद्गायत्री छन्दः । गणपतिर्देवता ।
ॐ गँ गणपतये नमः ।।
तन्नो दन्तिः प्रचोदयात्

एकदन्तञ् चतुर्हस्तम्,
पाशमङ्कुशधारिणम् ।
रदञ् च वरदम् हस्तैर्बिभ्राणम्,
मूषकध्वजम् ।
रक्तं लम्बोदरं,
शूर्पकर्णकम् रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गम्,
रक्तपुष्पैःसुपूजितम् ।
भक्तानुकम्पिनन् देवञ्,
जगत्कारणमच्युतम् ।
आविर्भूतञ् च सृष्ट्यादौ,
प्रकृतेः पुरुषात्परम् ।
एवन् ध्यायति यो नित्यं
स योगी योगिनां वरः ||

नमो व्रातपतये, नमो गणपतये,
नमः प्रमथपतये,
नमस्ते अस्तु लम्बोदराय एकदन्ताय,
विघ्ननाशिने शिवसुताय,
वरदमूर्तये नमः ||

एतदथर्वशीर्षं योऽधीते ।
स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते ।
स सर्वतः सुखमेधते ।
स पञ्चमहापापात् प्रमुच्यते ।
सायमधीयानो दिवसकृतम्
पापन् नाशयति ।
प्रातरधीयानो रात्रिकृतम्
पापन् नाशयति ।
सायम् प्रातः प्रयुञ्जानोऽअपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षञ् च विन्दति ।
इदम् अथर्वशीर्षम् अशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति
स पापीयान् भवति ।
सहस्रावर्तनात् ।
यं यङ् काममधीते
तन् तमनेन साधयेत् ।।

अनेन गणपतिमभिषिञ्चति ।
स वाग्मी भवति ।
चतुथ्र्यामनश्नन् जपति
स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्यावरणम् विद्यात् ।
न बिभेति कदाचनेति ।।

यो दूर्वाङ्कुरैर्यजति ।
स वैश्रवणोपमो भवति ।
यो लाजैर्यजति, स यशोवान् भवति ।
स मेधावान् भवति ।
यो मोदकसहस्रेण यजति ।
स वाञ्छितफलमवाप्नोति ।
यः साज्यसमिद्भिर्यजति
स सर्वं लभते, स सर्वं लभते ।।

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा,
सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ
वा जप्त्वा, सिद्धमन्त्रो भवति ।
महाविघ्नात् प्रमुच्यते ।
महादोषात् प्रमुच्यते ।
महापापात् प्रमुच्यते ।
स सर्वविद् भवति, स सर्वविद् भवति ।
य एवम् वेद

Download PDF (श्री गणपति अथर्वशीर्षम्)

श्री गणपति अथर्वशीर्षम्

Download PDF: श्री गणपति अथर्वशीर्षम्

श्री गणपति अथर्वशीर्षम् Lyrics Transliteration (English)

OM  gaNa gaNapateya namaH,
OM bhadra~N karNebhiH shRRiNuyAma devAH |
bhadram pashyemAkShabhiryajatrAH |
sthiraira~NgaistuShTuvAMsastanUbhiH
vyashema devahitaM yadAyuH ||

OM svasti na indro vRRiddhashravAH |
svasti naH pUShA vishvavedAH |
svasti nastAkShryo.aariShTanemiH
svasti no bRRihaspatirdadhAtu ||
OM shAntiH shAntiH shAntiH ||

OM namaste gaNapataye |
tvameva pratyakShan tattvamasi |
tvameva kevala~N kartA.asi |
tvameva kevalan dhartA.asi |
tvameva kevalam hartA.asi |
tvameva sarva~N khalvidam brahmAsi |
tvaM sAkShAdAtmA.asi nityam ||
RRitaM vachmi | satyaM vachmi ||

ava tvam mAm | ava vaktAram |
ava shrotAram | ava dAtAram |
ava dhAtAram | avAnUchAnamava shiShyam |
ava pashchAttAt | ava purastAt |
avottarAttAt | ava dakShiNAttAt |
ava chodhrvAttAt | avAdharAttAt |
sarvato mAm pAhi pAhi samantAt ||

tvaM vA~Nmayastva~n chinmayaH |
tvam Anandamayastvam brahmamayaH |
tvaM sachchidAnandAdvitIyo.asi |
tvam pratyakSham brahmAsi |
tvam j~nAnamayo vij~nAnamayo.asi ||

sarva~n jagadidan tvatto jAyate |
sarva~n jagadidan tvattastiShThati |
sarva~n jagadidan tvayi layameShyati |
sarva~n jagadidan tvayi pratyeti |
tvam bhUmirApo.analo.anilo nabhaH |
tva~n chatvAri vAvpadAni ||

tva~N guNatrayAtItaH |
(tvam avasthAtrayAtItaH |)
tvan dehatrayAtItaH | tva~N kAlatrayAtItaH |
tvam mUlAdhArasthito.asi nityam |
tvaM shaktitrayAtmakaH |
tvAM yogino dhyAyanti nityam |
tvam brahmA tvaM viShNustvam rudrastvam
indrastvam agnistvaM vAyustvaM sUryastva~na chandramAstvam
brahmabhUrbhuvaH svarom

gaNAdim pUrvamuchchArya
varNAdin tadanantaram |
anusvAraH parataraH | ardhendulasitam |
tAreNa RRiddham | etattava manusvarUpam |
gakAraH pUrvarUpam | akAro madhyamarUpam |
anusvArashchAntyarUpam |
binduruttararUpam |
nAdaH sandhAnam | saMhitA sandhiH |
saiShA gaNeshavidyA | gaNaka RRiShiH |
nichRRidgAyatrI ChandaH | gaNapatirdevatA |
OM ga.N gaNapataye namaH ||
tanno dantiH prachodayAt

ekadanta~n chaturhastam,
pAshama~NkushadhAriNam |
rada~n cha varadam hastairbibhrANam,
mUShakadhvajam |
raktaM lambodaraM,
shUrpakarNakam raktavAsasam |
raktagandhAnuliptA~Ngam,
raktapuShpaiHsupUjitam |
bhaktAnukampinan deva~n,
jagatkAraNamachyutam |
AvirbhUta~n cha sRRiShTyAdau,
prakRRiteH puruShAtparam |
evan dhyAyati yo nityaM
sa yogI yoginAM varaH ||

namo vrAtapataye, namo gaNapataye,
namaH pramathapataye,
namaste astu lambodarAya ekadantAya,
vighnanAshine shivasutAya,
varadamUrtaye namaH ||

etadatharvashIrShaM yo.adhIte |
sa brahmabhUyAya kalpate |
sa sarvavighnairna bAdhyate |
sa sarvataH sukhamedhate |
sa pa~nchamahApApAt pramuchyate |
sAyamadhIyAno divasakRRitam
pApan nAshayati |
prAtaradhIyAno rAtrikRRitam
pApan nAshayati |
sAyam prAtaH prayu~njAno.aapApo bhavati |
sarvatrAdhIyAno.apavighno bhavati |
dharmArthakAmamokSha~n cha vindati |
idam atharvashIrSham ashiShyAya na deyam |
yo yadi mohAddAsyati
sa pApIyAn bhavati |
sahasrAvartanAt |
yaM ya~N kAmamadhIte
tan tamanena sAdhayet ||

anena gaNapatimabhiShi~nchati |
sa vAgmI bhavati |
chatuthryAmanashnan japati
sa vidyAvAn bhavati |
ityatharvaNavAkyam |
brahmAdyAvaraNam vidyAt |
na bibheti kadAchaneti ||

yo dUrvA~Nkurairyajati |
sa vaishravaNopamo bhavati |
yo lAjairyajati, sa yashovAn bhavati |
sa medhAvAn bhavati |
yo modakasahasreNa yajati |
sa vA~nChitaphalamavApnoti |
yaH sAjyasamidbhiryajati
sa sarvaM labhate, sa sarvaM labhate ||

aShTau brAhmaNAn samyaggrAhayitvA,
sUryavarchasvI bhavati |
sUryagrahe mahAnadyAm pratimAsannidhau
vA japtvA, siddhamantro bhavati |
mahAvighnAt pramuchyate |
mahAdoShAt pramuchyate |
mahApApAt pramuchyate |
sa sarvavid bhavati, sa sarvavid bhavati |
ya evam veda

श्री गणपति अथर्वशीर्षम् Video

श्री गणपति अथर्वशीर्षम् Video

Singer: Suresh Wadkar
Music Director: J Subhash
Edit & Gfx : Prem Graphics PG
Label: Music Nova

Browse Temples in India