यमुनाष्टक हिंदी Lyrics, Video, Bhajan, Bhakti Songs
यमुनाष्टक हिंदी Lyrics, Video, Bhajan, Bhakti Songs

यमुनाष्टक हिंदी लिरिक्स

Yamunashtak In Hindi

यमुनाष्टक हिंदी लिरिक्स (हिन्दी)

यमुनाष्टक हिंदी लिरिक्स,
सम्पूर्ण यमुनाष्टक हिंदी लिरिक्स,

नमामि यमुनामहं सकल सिद्धि हेतुं मुदा,
मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम।
तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना,
सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम।।१।।


कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला,
विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता।
सघोषगति दन्तुरा समधिरूढदोलोत्तमा,
मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता।।२।।


भुवं भुवनपावनी मधिगतामनेकस्वनैः,
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः।
तरंगभुजकंकण प्रकटमुक्तिकावालूका,
नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम।।३।।


अनन्तगुण भूषिते शिवविरंचिदेवस्तुते,
घनाघननिभे सदा ध्रुवपराशराभीष्टदे।
विशुद्ध मथुरातटे सकलगोपगोपीवृते,
कृपाजलधिसंश्रिते मम मनः सुखं भावय।।४।।


यया चरणपद्मजा मुररिपोः प्रियं भावुका,
समागमनतो भवत्सकलसिद्धिदा सेवताम।
तया सह्शतामियात्कमलजा सपत्नीवय,
हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम।।५।।


नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं,
न जातु यमयातना भवति ते पयः पानतः।
यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि,
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः।।६।।


ममास्तु तव सन्निधौ तनुनवत्वमेतावता,
न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये।
अतोस्तु तव लालना सुरधुनी परं सुंगमा,
त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः।।७।।


स्तुति तव करोति कः कमलजासपत्नि प्रिये,
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः।
इयं तव कथाधिका सकल गोपिका संगम,
स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः।।८।।


तवाष्टकमिदं मुदा पठति सूरसूते सदा,
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः।
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति,
स्वभावविजयो भवेत वदति वल्लभः श्री हरेः।।९।।

।इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम।

Singer Nidhi Dholakiya
Uplolad Arvind Aacharya Ji Maharaj

Download PDF (यमुनाष्टक हिंदी )

Download the PDF of song ‘Yamunashtak In Hindi’.

Download PDF: यमुनाष्टक हिंदी

Yamunashtak In Hindi Lyrics (English Transliteration)

yamunAShTaka hiMdI liriksa,
sampUrNa yamunAShTaka hiMdI liriksa,

namAmi yamunAmahaM sakala siddhi hetuM mudA,
murAri pada paMkaja sफ़uradamanda reNutkaTAma|
taTastha nava kAnana prakaTamoda puShpAmbunA,
surAsurasupUjita smarapituH shriyaM bibhratIma||1||


kalinda giri mastake patadamandapUrojjvalA,
vilAsagamanollasatprakaTagaNDshailonntA|
saghoShagati danturA samadhirUDhadolottamA,
mukundarativarddhinI jayati padmabandhoH sutA||2||


bhuvaM bhuvanapAvanI madhigatAmanekasvanaiH,
priyAbhiriva sevitAM shukamayUrahaMsAdibhiH|
taraMgabhujakaMkaNa prakaTamuktikAvAlUkA,
nitanbataTasundarIM namata kRRiShNturyapriyAma||3||


anantaguNa bhUShite shivaviraMchidevastute,
ghanAghananibhe sadA dhruvaparAsharAbhIShTade|
vishuddha mathurAtaTe sakalagopagopIvRRite,
kRRipAjaladhisaMshrite mama manaH sukhaM bhAvaya||4||


yayA charaNapadmajA muraripoH priyaM bhAvukA,
samAgamanato bhavatsakalasiddhidA sevatAma|
tayA sahshatAmiyAtkamalajA sapatnIvaya,
haripriyakalindayA manasi me sadA sthIyatAma||5||


namostu yamune sadA tava charitra matyadbhutaM,
na jAtu yamayAtanA bhavati te payaH pAnataH|
yamopi bhaginIsutAna kathamuhanti duShTAnapi,
priyo bhavati sevanAttava hareryathA gopikAH||6||


mamAstu tava sannidhau tanunavatvametAvatA,
na durlabhatamAratirmuraripau mukundapriye|
atostu tava lAlanA suradhunI paraM suMgamA,
ttavaiva bhuvi kIrtitA na tu kadApi puShTisthitaiH||7||


stuti tava karoti kaH kamalajAsapatni priye,
hareryadanusevayA bhavati saukhyamAmokShataH|
iyaM tava kathAdhikA sakala gopikA saMgama,
smarashramajalANubhiH sakala gAtrajaiH saMgamaH||8||


tavAShTakamidaM mudA paThati sUrasUte sadA,
samastaduritakShayo bhavati vai mukunde ratiH|
tayA sakalasiddhayo muraripushcha santuShyati,
svabhAvavijayo bhaveta vadati vallabhaH shrI hareH||9||

|iti shrI vallabhAchArya virachitaM yamunAShTakaM sampUrNama|

Singer Nidhi Dholakiya
Uplolad Arvind Aacharya Ji Maharaj

यमुनाष्टक हिंदी Video

यमुनाष्टक हिंदी Video

Browse all bhajans by Nidhi Dholakiya

Browse Temples in India