शनैः शनैरुपरमेद्‍बुद्धया धृतिगृहीतया।आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्‌ ॥
शनैः शनैरुपरमेद्‍बुद्धया धृतिगृहीतया।आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्‌ ॥

शनै: शनैरुपरमेद्बुद्ध्या धृतिगृहीतया |
आत्मसंस्थं मन: कृत्वा न किञ्चिदपि चिन्तयेत् || 25||

śhanaiḥ śhanair uparamed buddhyā dhṛiti-gṛihītayā
ātma-sansthaṁ manaḥ kṛitvā na kiñchid api chintayet

Audio

भावार्थ:

क्रम-क्रम से अभ्यास करता हुआ उपरति को प्राप्त हो तथा धैर्ययुक्त बुद्धि द्वारा मन को परमात्मा में स्थित करके परमात्मा के सिवा और कुछ भी चिन्तन न करे॥25॥

Translation

Slowly and steadily, with conviction in the intellect, the mind will become fixed in God alone, and will think of nothing else.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

See also  चाहे रूठे सब संसार मगर मेरा श्याम नही रूठे लिरिक्स

Browse Temples in India