पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌ ।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌ ।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।।

paśhyaitāṁ pāṇḍu-putrāṇām āchārya mahatīṁ chamūm
vyūḍhāṁ drupada-putreṇa tava śhiṣhyeṇa dhīmatā

भावार्थ:

हे आचार्य! आपके बुद्धिमान्‌ शिष्य द्रुपदपुत्र धृष्टद्युम्न द्वारा व्यूहाकार खड़ी की हुई पाण्डुपुत्रों की इस बड़ी भारी सेना को देखिए॥3॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।

Translation

Duryodhan said: Respected teacher! Behold the mighty army of the sons of Pandu, so expertly arrayed for battle by your own gifted disciple, the son of Drupad.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.3 पश्य behold? एताम् this? पाण्डुपुत्राणाम् of the sons of Pandu? आचार्य O Teacher? महतीम् great? चमूम् army? व्यूढाम् arrayed? द्रुपदपुत्रेण son of Drupada? तव शिष्येण by your disciple? धीमता wise.No Commentary.

Browse Temples in India