अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय: |

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: || 41||

adharmābhibhavāt kṛiṣhṇa praduṣhyanti kula-striyaḥ
strīṣhu duṣhṭāsu vārṣhṇeya jāyate varṇa-saṅkaraḥ

भावार्थ:

भावार्थ : हे कृष्ण! पाप के अधिक बढ़ जाने से कुल की स्त्रियाँ अत्यन्त दूषित हो जाती हैं और हे वार्ष्णेय! स्त्रियों के दूषित हो जाने पर वर्णसंकर उत्पन्न होता है॥41॥

Translation

With the preponderance of vice, O Krishna, the women of the family become immoral; and from the immorality of women, O descendent of Vrishni, unwanted progeny are born.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.41 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India