भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: |

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||

bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ
aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha

भावार्थ:

आप-द्रोणाचार्य और पितामह भीष्म तथा कर्ण और संग्रामविजयी कृपाचार्य तथा वैसे ही अश्वत्थामा, विकर्ण और सोमदत्त का पुत्र भूरिश्रवा॥8॥

Translation

There are personalities like yourself, Bheeshma, Karna, Kripa, Ashwatthama, Vikarn, and Bhurishrava, who are ever victorious in battle.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.8 भवान् yourself? भीष्मः Bhishma? च and? कर्णः Karna? च and? कृपः Kripa? च and? समितिञ्जयः victorious in war? अश्वत्थामा Asvatthama? the son of Dronacharya? विकर्णः Vikarna? च and? सौमदत्तिः the son of Somadatta? तथा thus? एव even? च and.No Commentary.

Browse Temples in India