मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्‌ ।कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्‌ ।कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते || 10||

teṣhāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam
dadāmi buddhi-yogaṁ taṁ yena mām upayānti te

Audio

भावार्थ:

उन निरंतर मेरे ध्यान आदि में लगे हुए और प्रेमपूर्वक भजने वाले भक्तों को मैं वह तत्त्वज्ञानरूप योग देता हूँ, जिससे वे मुझको ही प्राप्त होते हैं॥10॥

Translation

To those whose minds are always united with me in loving devotion, I give the divine knowledge by which they can attain me.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India