यदृच्छया चोपपन्नां स्वर्गद्वारमपावृतम्‌ ।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्‌ ॥
यदृच्छया चोपपन्नां स्वर्गद्वारमपावृतम्‌ ।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्‌ ॥

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |
सुखिन: क्षत्रिया: पार्थ लभन्ते युद्धमीदृशम् || 32||

yadṛichchhayā chopapannaṁ swarga-dvāram apāvṛitam
sukhinaḥ kṣhatriyāḥ pārtha labhante yuddham īdṛiśham

Audio

भावार्थ:

हे पार्थ! अपने-आप प्राप्त हुए और खुले हुए स्वर्ग के द्वार रूप इस प्रकार के युद्ध को भाग्यवान क्षत्रिय लोग ही पाते हैं॥32॥

Translation

O Parth, happy are the warriors to whom such opportunities to defend righteousness come unsought, opening for them the stairway to the celestial abodes.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India