अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्‌ ।सम्भावितस्य चाकीर्ति-र्मरणादतिरिच्यते ॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्‌ ।सम्भावितस्य चाकीर्ति-र्मरणादतिरिच्यते ॥

अकीर्तिं चापि भूतानि
कथयिष्यन्ति तेऽव्ययाम् |
सम्भावितस्य चाकीर्ति
र्मरणादतिरिच्यते || 34||

akīrtiṁ chāpi bhūtāni
kathayiṣhyanti te ’vyayām
sambhāvitasya chākīrtir
maraṇād atirichyate

Audio

भावार्थ:

तथा सब लोग तेरी बहुत काल तक रहने वाली अपकीर्ति का भी कथन करेंगे और माननीय पुरुष के लिए अपकीर्ति मरण से भी बढ़कर है॥34॥

Translation

People will speak of you as a coward and a deserter. For a respectable person, infamy is worse than death.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India