यनेहाभिक्रमनाशोऽस्ति प्रत्यवातो न विद्यते ।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्‌ ॥
यनेहाभिक्रमनाशोऽस्ति प्रत्यवातो न विद्यते ।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्‌ ॥

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || 40||

nehābhikrama-nāśho ’sti pratyavāyo na vidyate
svalpam apyasya dharmasya trāyate mahato bhayāt

Audio

भावार्थ:

इस कर्मयोग में आरंभ का अर्थात बीज का नाश नहीं है और उलटा फलरूप दोष भी नहीं है, बल्कि इस कर्मयोग रूप धर्म का थोड़ा-सा भी साधन जन्म-मृत्यु रूप महान भय से रक्षा कर लेता है॥40॥

Translation

Working in this state of consciousness, there is no loss or adverse result, and even a little effort saves one from great danger.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India