साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदु: |
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: || 30||

sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ cha ye viduḥ
prayāṇa-kāle ’pi cha māṁ te vidur yukta-chetasaḥ

Audio

भावार्थ:

जो पुरुष अधिभूत और अधिदैव सहित तथा अधियज्ञ सहित (सबका आत्मरूप) मुझे अन्तकाल में भी जानते हैं, वे युक्तचित्तवाले पुरुष मुझे जानते हैं अर्थात प्राप्त हो जाते हैं॥30॥

Translation

Those who know me as the governing principle of the adhibhūta (field of matter) and the adhidaiva (the celestial gods), and as adhiyajña (the Lord all sacrificial performances), such enlightened souls are in full consciousness of me even at the time of death.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India