भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।अहङ्‍कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।अहङ्‍कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥

भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च |
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा || 4||

bhūmir-āpo ’nalo vāyuḥ khaṁ mano buddhir eva cha
ahankāra itīyaṁ me bhinnā prakṛitir aṣhṭadhā

Audio

भावार्थ:

पृथ्वी, जल, अग्नि, वायु, आकाश, मन, बुद्धि और अहंकार भी- इस प्रकार ये आठ प्रकार से विभाजित मेरी प्रकृति है।

Translation

Earth, water, fire, air, space, mind, intellect, and ego—these are eight components of my material energy.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India