अर्जुन उवाच-दृष्टेवमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ॥सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
अर्जुन उवाच-दृष्टेवमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ॥सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।

अर्जुन उवाच |

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् |

सीदन्ति मम गात्राणि मुखं च परिशुष्यति || 28||

arjuna uvācha
dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam
sīdanti mama gātrāṇi mukhaṁ cha pariśhuṣhyati

भावार्थ:

अर्जुन बोले- हे कृष्ण! युद्ध क्षेत्र में डटे हुए युद्ध के अभिलाषी इस स्वजनसमुदाय को देखकर मेरे अंग शिथिल हुए जा रहे हैं और मुख सूखा जा रहा है

Translation

Arjun said: O Krishna, seeing my own kinsmen arrayed for battle here and intent on killing each other, my limbs are giving way and my mouth is drying up.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.28 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India