पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्‌ ।सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्‌ ।सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |
सेनानीनामहं स्कन्द: सरसामस्मि सागर: || 24||

purodhasāṁ cha mukhyaṁ māṁ viddhi pārtha bṛihaspatim
senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ

Audio

भावार्थ:

पुरोहितों में मुखिया बृहस्पति मुझको जान। हे पार्थ! मैं सेनापतियों में स्कंद और जलाशयों में समुद्र हूँ॥24॥

Translation

O Arjun, amongst priests I am Brihaspati; amongst warrior chiefs I am Kartikeya; and amongst reservoirs of water know me to be the ocean.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India