महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्‌ ।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्‌ ।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: || 25||

maharṣhīṇāṁ bhṛigur ahaṁ girām asmyekam akṣharam
yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ

Audio

भावार्थ:

मैं महर्षियों में भृगु और शब्दों में एक अक्षर अर्थात्‌‌ ओंकार हूँ। सब प्रकार के यज्ञों में जपयज्ञ और स्थिर रहने वालों में हिमालय पहाड़ हूँ॥25

Translation

I am Bhrigu amongst the great seers and the transcendental Om amongst sounds. Amongst chants know me to be the repetition of the Holy Name; amongst immovable things I am the Himalayas.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India