अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌ ।साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥
अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌ ।साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
कौन्तेय प्रतिजानीहि न मे भक्त: प्रणश्यति || 31||

kṣhipraṁ bhavati dharmātmā śhaśhvach-chhāntiṁ nigachchhati
kaunteya pratijānīhi na me bhaktaḥ praṇaśhyati

Audio

भावार्थ:

: वह शीघ्र ही धर्मात्मा हो जाता है और सदा रहने वाली परम शान्ति को प्राप्त होता है। हे अर्जुन! तू निश्चयपूर्वक सत्य जान कि मेरा भक्त नष्ट नहीं होता॥31॥

Translation

Quickly they become virtuous, and attain lasting peace. O son of Kunti, declare it boldly that no devotee of Mine is ever lost.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India